Mahābhārata Story 4 - A Vulture Tests King Śibi's Virtue Flashcards Preview

Sanskrit > Mahābhārata Story 4 - A Vulture Tests King Śibi's Virtue > Flashcards

Flashcards in Mahābhārata Story 4 - A Vulture Tests King Śibi's Virtue Deck (11)
Loading flashcards...
1
Q

शिबिः नृपः आसीत् ।

A

Śibi was a king.

2
Q

एकदा कपोतः तम् आगच्छत् ।

A

One day a pigeon came to him.

3
Q

हे प्राज्ञ नृप गृध्रः माम् खादिष्यति इति कपोतः अवदत् ।

A

“O wise king, a vulture will eat me, “ the pigeon said.

4
Q

शिबिः प्रत्यवदत् अहम् त्वाम् रक्षिष्यामि इति ।

A

Śibi replied, “I will save you.”

5
Q

गृध्रः तु नृपस्य वचनम् श्रुत्वा अवदत् हे नृप् यस्मात् त्वम् कपोतम् मह्यम् न ददासि तस्मात् तव मांसम् देहि इति ।

A

But the vulture, having heard the words of the king, said, “O king, since you will not give me the pigeon then give me your flesh!”

6
Q

शिबिः स्वदेहात् मांसम् छित्त्वा तत् गृध्राय अददात् ।

A

Śibi, having cut some flesh from his own body, gave it to that vulture.

7
Q

गृध्रः तु संतुष्टः न आसीत् ।

A

But the vulture was not contented.

8
Q

नृपेण स्वदेहात् मांसम् पुनः छिन्नम् ।

A

Again, flesh was cut by the king from his own body.

9
Q

अन्ते गृध्रः संतुष्टः अभवत् ।

A

In the end the vulture was satisfied.

10
Q

एवम् कपोतः रक्षितः ।

A

In this way the pigeon was saved.

11
Q

गृध्रः अवदत् त्वम् श्रेष्ठः नृपः लोके इति ।

A

The vulture said, “You are the best king in the world!”

Decks in Sanskrit Class (67):