Mahābhārata Story 5 - Arjuna Defeats Karṇa Flashcards Preview

Sanskrit > Mahābhārata Story 5 - Arjuna Defeats Karṇa > Flashcards

Flashcards in Mahābhārata Story 5 - Arjuna Defeats Karṇa Deck (13)
Loading flashcards...
1
Q

अर्जुनः कर्णेन सह युद्धम् अकरोत् ।

A

Arjuna made battle with Karṇa.

2
Q

कर्णः अर्जुनस्य शिरः प्रति शरम् अक्षिपत् ।

A

Karṇa shot an arrow towards Arjuna’s head.

3
Q

तस्मिन् एव काले तु कृष्णस्य मायया अर्जुनस्य रथः पङ्के निमग्नः ।

A

Indeed, at that time Arjuna’s chariot sank in the mud due to Kṛṣṇa’s magic.

4
Q

तस्मात् कर्णस्य शरः अर्जुनस्य शिरः न अतुदत् ।

A

Therefore Karṇa’s arrow did not hit Arjuna’s head.

5
Q

रथः तु तस्मात् पङ्कात् पुनर् निरगच्छत् ।

A

But the chariot came out of that mud again.

6
Q

ततः कर्णस्य रथः अपि पङ्के निमग्नः ।

A

Then Karṇa’s chariot also sank in the mud.

7
Q

रथस्य चक्रम् पङ्के अतिष्ठत् ।

A

The wheel of the chariot stuck in the mud.

8
Q

कर्णः रथात् अवरुह्य अर्जुनम् अवदत् शरम् न क्षिप इति ।

A

Karṇa climbed down from the chariot and said to Arjuna, “Do not shoot an arrow.”

9
Q

अर्जुनेन युद्धस्य धर्मः ज्ञातः ।

A

Arjuna knew the laws of battle.

10
Q

ततः सः न किम् चित् अकरोत् ।

A

Therefore he did nothing.

11
Q

कृष्णः अर्जुनम् अवदत् पूर्वम् धर्मः कर्णेन न कदा अपि कृतः ।

A

Kṛṣṇa said to Arjuna, “Previously, justice had never been done by Karṇa.”

12
Q

धर्मः धार्मिकम् एव नरम् रक्षति इति ।

A

“Justice only protects the righteous man.”

13
Q

तत् श्रुत्वा अर्जुनः कर्णम् व्यापादयत् ।

A

Hearing that, Arjuna killed Karṇa.

Decks in Sanskrit Class (67):