This class was created by Brainscape user St James Sanskrit Department. Visit their profile to learn more about the creator.

Decks in this class (67)

Sanskrit Alphabet
38  cards
GCSE Epic Civilization Terms
 आश्रम ,
 श्रीमद् भागवतम्,
अक्रोध 
121  cards
GCSE English to Sanskrit Vocabulary
Fire,
Mountain,
Soon
200  cards
GCSE Sanskrit to English Vocabulary
अग्निः,
अग्रम्,
अग्रे
505  cards
Forms of Rama
19  cards
Forms of Sita
16  cards
The Forms of Mitram
16  cards
The Forms of Bhavati (Present)
9  cards
The Forms of Bhavati (Future)
9  cards
The Forms of Bhavati (Past)
9  cards
The Forms of Tat (neuter)
14  cards
AS Vocabulary Sanskrit to English
अग्नि,
अग्र,
अङ्ग
780  cards
AS Irregular Future Verb Forms
अस्ति,
आप्नोति,
आस्ते
55  cards
GCSE Verbs - Principle Parts Sanskrit to English
पतति,
पत्यते,
पतिष्यति
156  cards
The Forms of Tat (masculine)
16  cards
Sanskrit Prefixes
सम्,
वि,
18  cards
The Forms of Tat (feminine)
14  cards
AS Vocabulary English to Sanskrit
M agni the vedic god of fire fire,
Adj unmoving immobile motionless ...,
Soon
317  cards
The Forms of I
17  cards
The Forms of you
17  cards
The Forms of Nadi
18  cards
The forms of Hari
18  cards
The Forms of Guru
18  cards
The Forms of Idam (Neuter)
14  cards
The Forms of Ayam (Masculine)
16  cards
The Forms of Idam (Feminine)
14  cards
The Forms of Manas
16  cards
The Forms of Dhimat (masculine)
17  cards
The Forms of Atman
17  cards
The Forms of Rajan
17  cards
The Forms of Dhatri
18  cards
The Forms of Hastin (masculine)
16  cards
Visarga Sandhi Practice
हरिः + कपिः,
गुरुः + पतति,
रामः + खगः
43  cards
Consonants + Consonants
35  cards
Consonants + Vowels
54  cards
The Forms of Vardhate (Present Tense)
  वर्धते,
वर्धेते,
  वर्धन्ते
9  cards
The Forms of karoti (Present)
करोति ,
कुरुतः ,
कुर्वन्ति 
9  cards
The Forms of karoti (Future)
करिष्यति,
करिष्यतः,
करिष्यन्ति
9  cards
The Forms of karoti (Past)
अकरोत्,
अकुरुताम्,
अकुर्वन्
9  cards
GCSE Gītā Set Texts
निहत्य धार्तराष्ट्रान् नः का प्री...,
सञ्जय उवाच​एवमुक्त्वाऽर्जुनः सङ्ख...,
श्री भगवान् उवाच​क्लैब्यं मा स्म ...
20  cards
Mahābhārata Story 1 - Bhīṣma carries off three princesses
सत्यवत्याः पुत्रः विचित्रवीर्यः न...,
कालेन विचित्रवीर्यः नृपः अभवत् ।,
यदि विचित्रवीर्यस्य भार्या न भविष...
10  cards
Mahābhārata Story 2 - The Pāṇḍavas are born
मृगस्य वचनानि श्रुत्वा पाण्डुः दु...,
पुरा तु यदा कुन्ती कन्या तदा ऋषिः...,
तेन मन्त्रेण कः चन देवः तुभ्यम् प...
10  cards
Mahābhārata Story 3 - King Duṣyanta marries Śakuntalā
राजा दुष्यन्तः सैनिकैः सह वने मृग...,
अन्ततः सः धीमतः कण्वस्य आश्रमम् आ...,
तत्र दुष्यन्तः अतीव सुन्दरीम् कन्...
14  cards
Mahābhārata Story 4 - A Vulture Tests King Śibi's Virtue
शिबिः नृपः आसीत् ।,
एकदा कपोतः तम् आगच्छत् ।,
हे प्राज्ञ नृप गृध्रः माम् खादिष्...
11  cards
Mahābhārata Story 5 - Arjuna Defeats Karṇa
अर्जुनः कर्णेन सह युद्धम् अकरोत् ।,
कर्णः अर्जुनस्य शिरः प्रति शरम् अ...,
तस्मिन् एव काले तु कृष्णस्य मायया...
13  cards
Mahābhārata Story 6 - Kṛṣṇa Is Shot By a Hunter
कृष्णः वृक्षस्य अधः उपाविशत् ।,
एकः व्याधः कृष्णस्य समीपे अचरत् ।,
तेन व्याधेन कृष्णस्य पादौ एव दूरे...
16  cards
Indefinites
कः चित्,
कः चन​,
कः अपि
27  cards
Introduction to the Hitopadesha - Set Text
अस्ति भागीरथीतीरे पाटलिपुत्रनामधे...,
अनेकसंशयोच्छेदि परोक्षार्थस्य दर्...,
यौवनं धनसंपत्तिः प्रभुत्वमविवेकता...
9  cards
The Old Tiger and the Traveller
अहमेकदा दक्षिणारण्ये चरन्नपश्यम् ...,
अनिष्टादिष्टलाभेऽपि न गतिर्जायते ...,
तु सर्वत्रार्थार्जने प्रवृत्तिः स...
10  cards
Consonant Sandhi Practice
रामात् + अस्ति,
आसन् + शालाः,
तत् + लभते
32  cards
Vowel Sandhi Practice
भार्या + इच्छति,
अस्ति+ इति,
इति + आसीत्
28  cards
Past Tense of Vardhate
अवर्धत,
अवर्धेताम्,
अवर्धन्त
9  cards
Epic Civ 1
Brahman,
Atman,
Maya
19  cards
Epic Civ 2
Mahabhutani,
Akasa,
Vayu
26  cards
Epic Civ 3
वेद,
वेदाङ्ग,
श्रुति
22  cards
Epic Civ 4
देव​,
देवी,
शक्ति
23  cards
Epic Civ 5
पुरुषार्थ,
काम,
अर्थ
29  cards
The Brahmin and His Faithful Ichneumon
अस्त्युज्जयिन्यां माठरो नाम ब्राह...,
आदानस्य प्रदानस्य कर्तव्यस्य च कर...,
किं तु बालकस्यात्र रक्षको नास्ति ...
5  cards
Gītā Set Texts Test 1
निहत्य धार्तराष्ट्रान् नः का प्री...,
सञ्जय उवाच​एवमुक्त्वाऽर्जुनः सङ्ख...,
श्री भगवान् उवाच​क्लैब्यं मा स्म ...
3  cards
GCSE Gītā Set Texts Test 2
वासांसि जीर्णानि यथा विहाय नवानि ...,
योगस्थः कुरु कर्माणि सङ्गं त्यक्त...,
प्रसादे सर्वदुःखानां हानिरस्योपजा...
3  cards
GCSE Gītā Set Texts 3
तस्मादसक्तः सततं कार्यं कर्म समाच...,
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो ज...,
मयि सर्वाणि कर्माणि संन्यस्याध्या...
3  cards
New GCSE Mahabharata Story 1
आसीत् नृपः शान्तनुः नाम ।,
सः अतीव साधुः नृपः सुखेन अजीवत् ।,
तस्य तु एकः दोषः । तस्य दोषः कामः ।
10  cards
New GCSE Mahabharata Story 2
शान्तनोः अष्टमः पुत्रः भीष्मः नाम ।,
एकदा भीष्मः शान्तनुम् आगच्छत् ।,
त्वम् एव नृपः भविष्यसि इति शान्तन...
10  cards
New GCSE Mahabharata Story 3
धीवराणाम् नृपम् गत्वा शान्तनुः वद...,
तव कन्याम् विवाहे इच्छामि इति ।,
धीवराणाम् नृपः प्रतिवदति स्म यदि ...
9  cards
New GCSE Mahabharata Story 4
यस्मात् धृतराष्ट्रः अन्धः तस्मात्...,
पाण्डुः अचिन्तयत् का मम भार्या भव...,
सः कुन्त्याः स्वयंवरम् अगच्छत् ।
9  cards
New GCSE Mahabharata Story 5
कर्णः कुन्त्याः एव पुत्रः ।,
सा तु तम् बालकम् अल्पायाम् नौकाया...,
कर्णः सूतेन नद्याः रक्षितः सूतस्य...
12  cards
New GCSE Mahabharata Story 6
द्रोणस्य पुत्रः द्रौपद्याः पुत्रा...,
तस्मात् पाण्डवानाम् दुःखम् आसीत् ।,
ते द्रोणस्य पुत्रम् अन्वधावन् ।
14  cards

More about
sanskrit

  • Class purpose General learning

Learn faster with Brainscape on your web, iPhone, or Android device. Study St James Sanskrit Department's Sanskrit flashcards for their ST JAMES SCHOOL class now!

How studying works.

Brainscape's adaptive web mobile flashcards system will drill you on your weaknesses, using a pattern guaranteed to help you learn more in less time.

Add your own flashcards.

Either request "Edit" access from the author, or make a copy of the class to edit as your own. And you can always create a totally new class of your own too!

What's Brainscape anyway?

Brainscape is a digital flashcards platform where you can find, create, share, and study any subject on the planet.

We use an adaptive study algorithm that is proven to help you learn faster and remember longer....

Looking for something else?

SANSKRIT Vokabeln zu Georg Bühler: „L...
  • 43 decks
  • 1756 flashcards
  • 13 learners
Decks: Lektion I, Lektion Ii, Lektion Iii, And more!
French
  • 121 decks
  • 6695 flashcards
  • 1288 learners
Decks: Expressions 3, Vocab 68, Vocab 66, And more!
Elementary Sanskrit (customized)
  • 117 decks
  • 2375 flashcards
  • 20 learners
Decks: Vocabulary Chapter 3 Nagari Only, Vocabulary Chapter 4 Nagari Only, Vocabulary Chapter 5 Nagari Only, And more!
English Vocabulary in Use Advanced
  • 101 decks
  • 2211 flashcards
  • 703 learners
Decks: Lesson 1, Lesson 2, Lesson 3, And more!
Make Flashcards